Aditya Hridayam Mantra

Aditya Hridayam est un stotra (verset) du Ramayana (épopée), qui loue le dieu Soleil et représente notre âme.

Le chanter, c’est faire entrer la lumière en nous.

L’histoire raconte que Sri Rama Ă©tait en guerre avec Ravana. Sri Rama avait presque perdu et cherchait un soutien supplĂ©mentaire pour remporter les Ă©preuves et sortir vainqueur. Agastya Maharishi aida Sri Rama en lui donnant ce mantra. Après l’avoir chantĂ©, sa volontĂ© et son Ă©nergie furent renouvelĂ©es.

 

Contenu:

aditya-hridayam-1-728tato yuddha parishrantam samare chintaya sthitam |
ravanam chagrato drishtva yuddhaya samupasthitam || 1

daiva taishcha samagamya drashtu mabhya gato ranam |
upagamya bravidramam agastyo bhagavan rishihi || 2

rama rama mahabaho shrinu guhyam sanatanam |
yena sarvanarin vatsa samare vijayishyasi || 3

aditya-hridayam punyam sarva shatru-vinashanam |
jayavaham japen-nityam akshayyam paramam shivam || 4

sarvamangala-mangalyam sarva papa pranashanam |
chintashoka-prashamanam ayurvardhana-muttamam || 5

rashmi mantam samudyantam devasura-namaskritam |
pujayasva vivasvantam bhaskaram bhuvaneshvaram || 6

sarva devatmako hyesha tejasvi rashmi-bhavanah |
esha devasura gananlokan pati gabhastibhih || 7

esha brahma cha vishnush cha shivah skandah prajapatihi |
mahendro dhanadah kalo yamah somo hyapam patihi || 8

pitaro vasavah sadhya hyashvinau maruto manuh |
vayurvahnih praja-prana ritukarta prabhakarah || 9

adityah savita suryah khagah pusha gabhastiman |
suvarnasadrisho bhanur-hiranyareta divakarah || 10

haridashvah sahasrarchih saptasapti-marichiman |
timironmathanah shambhu-stvashta martanda amshuman || 11

hiranyagarbhah shishira stapano bhaskaro ravihi |
agni garbho’diteh putrah shankhah shishira nashanaha || 12

vyomanathastamobhedi rigyajussamaparagaha |
ghanavrishtirapam mitro vindhya-vithiplavangamaha || 13

atapi mandali mrityuh pingalah sarvatapanaha |
kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14

nakshatra grahataranam-adhipo vishva-bhavanah |
tejasamapi tejasvi dvadashatman namo’stu te || 15

namah purvaya giraye pashchimayadraye namah|
jyotirgananam pataye dinaadhipataye namah || 16

Jayaya jaya bhadraya haryashvaya namo namah |
namo namah sahasramsho adityaya namo namah || 17

nama ugraya viraya sarangaya namo namah |
namah padma prabodhaya martandaya namo namah || 18

brahmeshanachyuteshaya suryayadityavarchase |
bhasvate sarva bhakshaya raudraya vapushe namaha || 19

tamoghnaya himaghnaya shatrughnayamitatmane |
kritaghnaghnaya devaya jyotisham pataye namaha || 20

taptacami karabhaya vahnaye vishvakarmane |
namastamo’bhinighnaya ravaye (rucaye) lokasakshine || 21

nashayat yesha vai bhutam tadeva srijati prabhuh|
payatyesha tapatyesha varshatyesha gabhastibhih || 22

esha supteshu jagarti bhuteshu parinishthitaha |
esha evagnihotram cha phalam chaivagnihotrinam || 23

vedashcha kratavashcaiva kratunam phalam eva cha |
yani krityani lokeshu sarva esha ravih prabhuh || 24

ena-mapatsu krichchreshu kantareshu bhayeshu cha |
kirtayan purushah kashchinnavasidati raghava || 25

pujayasvaina-mekagro devadevam jagatpatim |
etat trigunitam japtva yuddheshu vijayishyasi || 26

asmin kshane mahabaho ravanam tvam vadhishyasi |
evamuktva tada’gastyo jagama cha yathagatam || 27

etachchrutva mahateja nashtashoko’bhavattada |
dharayamasa suprito raghavah prayatatmavan || 28

adityam prekshya japtva tu param harshamavaptavan |
trirachamya shuchirbhutva dhanuradaya viryavan || 29

ravanam prekshya hrishtatma yuddhaya samupagamat |
sarvayatnena mahata vadhe tasya dhrito’bhavat || 30

atha ravi-ravadan-nirikshya ramam
mudita manah paramam prahrishyamanaha |
nishicharapati-sankshayam viditva
suragana-madhyagato vachastvareti || 31

 

Related Posts

Leave a Reply